References

RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Context
RArṇ, 11, 150.1
  carate jarate sūta āyurdravyapradāyakaḥ /Context
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Context
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Context
RArṇ, 15, 8.2
  eṣa devi raso divyo dehadravyakaro bhavet //Context
RArṇ, 4, 7.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
RArṇ, 4, 39.2
  dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate //Context
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Context
RArṇ, 4, 62.1
  indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /Context
RArṇ, 5, 21.1
  tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /Context
RArṇ, 6, 76.1
  dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /Context
RArṇ, 7, 152.2
  nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //Context