Fundstellen

RRS, 10, 28.1
  nirvaktragolakākārā puṭanadravyagarbhiṇī /Kontext
RRS, 10, 37.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Kontext
RRS, 10, 46.3
  tiryakpradhamanāsyā ca mṛdudravyaviśodhinī //Kontext
RRS, 10, 47.1
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Kontext
RRS, 10, 54.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Kontext
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RRS, 10, 64.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Kontext
RRS, 10, 92.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Kontext
RRS, 11, 31.1
  ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /Kontext
RRS, 11, 35.1
  miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /Kontext
RRS, 11, 42.2
  tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //Kontext
RRS, 11, 59.2
  ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /Kontext
RRS, 11, 59.3
  kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //Kontext
RRS, 11, 112.1
  agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /Kontext
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Kontext
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Kontext
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Kontext
RRS, 7, 7.2
  karaṇāni vicitrāṇi dravyāṇyapi samāharet //Kontext
RRS, 7, 9.1
  sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /Kontext
RRS, 7, 10.3
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā //Kontext
RRS, 8, 3.1
  bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /Kontext
RRS, 8, 26.1
  kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /Kontext
RRS, 8, 30.1
  tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /Kontext
RRS, 8, 43.0
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam //Kontext
RRS, 8, 50.0
  dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //Kontext
RRS, 8, 51.1
  bhāgād dravyādhikakṣepam anu varṇasuvarṇake /Kontext
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Kontext
RRS, 8, 59.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Kontext
RRS, 8, 71.1
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /Kontext
RRS, 8, 89.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Kontext
RRS, 8, 93.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Kontext
RRS, 8, 96.1
  siddhadravyasya sūtena kāluṣyādinivāraṇam /Kontext
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Kontext
RRS, 9, 15.2
  yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //Kontext
RRS, 9, 73.2
  dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //Kontext
RRS, 9, 76.2
  svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /Kontext