Fundstellen

RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Kontext
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Kontext
RCūM, 11, 101.1
  rasendrajāraṇe proktā biḍadravyeṣu śasyate /Kontext
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Kontext
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Kontext
RCūM, 16, 1.2
  sukarā sulabhadravyā kṛtapūrvā nigadyate //Kontext
RCūM, 16, 43.3
  nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //Kontext
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Kontext
RCūM, 3, 17.1
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /Kontext
RCūM, 4, 3.1
  bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /Kontext
RCūM, 4, 29.1
  kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam /Kontext
RCūM, 4, 54.1
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /Kontext
RCūM, 4, 73.1
  dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam /Kontext
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Kontext
RCūM, 4, 80.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Kontext
RCūM, 4, 91.1
  iyanmānasya sūtasya grāsadravyātmikā mitiḥ /Kontext
RCūM, 4, 106.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Kontext
RCūM, 4, 109.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Kontext
RCūM, 4, 112.1
  viddhadravyasya sūtena kāluṣyādinivāraṇam /Kontext
RCūM, 5, 28.2
  vibhāgena vipāke tu dravyeṇānyena yogataḥ //Kontext
RCūM, 5, 85.2
  dhūpayantramiti proktaṃ jāraṇādravyavāhane //Kontext
RCūM, 5, 88.2
  svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //Kontext
RCūM, 5, 91.1
  uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /Kontext
RCūM, 5, 123.1
  nirvaktragolakākārā puṭanadravyagarbhiṇī /Kontext
RCūM, 5, 123.2
  golamūṣeti sā proktā satvaraṃ dravyarodhinī //Kontext
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Kontext
RCūM, 5, 143.2
  tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //Kontext
RCūM, 5, 144.1
  rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /Kontext
RCūM, 5, 151.2
  vinyaset kumudīṃ tatra puṭanadravyapūritām //Kontext
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Kontext
RCūM, 5, 162.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Kontext
RCūM, 9, 27.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Kontext