References

ÅK, 1, 25, 27.1
  kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /Context
ÅK, 1, 25, 52.1
  drutadravyasya nikṣepo drave tat ḍhālanaṃ matam /Context
ÅK, 1, 25, 71.1
  dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam /Context
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Context
ÅK, 1, 25, 77.1
  uktadravye taddravatāḍanametaddhi so'bhiṣekastu /Context
ÅK, 1, 25, 79.2
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā //Context
ÅK, 1, 25, 90.2
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ //Context
ÅK, 1, 25, 105.2
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //Context
ÅK, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Context
ÅK, 1, 25, 111.2
  piṇḍadravyasya sūtena kāluṣyādinivāraṇam //Context
ÅK, 1, 26, 40.1
  kāntalohamayīṃ khārīṃ dadyāddravyasya copari /Context
ÅK, 1, 26, 84.1
  dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /Context
ÅK, 1, 26, 87.2
  yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //Context
ÅK, 1, 26, 97.1
  pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /Context
ÅK, 1, 26, 97.1
  pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /Context
ÅK, 1, 26, 98.2
  tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //Context
ÅK, 1, 26, 100.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
ÅK, 1, 26, 137.1
  tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet /Context
ÅK, 1, 26, 142.1
  tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /Context
ÅK, 1, 26, 174.1
  nirvaktrā golakākārā puṭanadravyagarbhiṇī /Context
ÅK, 1, 26, 174.2
  golamūṣeti sā proktā gatvaradravyarodhinī //Context
ÅK, 1, 26, 182.1
  dravyanirvahaṇe sā ca vārtikaistu praśasyate /Context
ÅK, 1, 26, 198.2
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //Context
ÅK, 1, 26, 207.1
  śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet /Context
ÅK, 1, 26, 218.1
  tiryakpradhamanā yā sā mṛdudravyaviśodhanī /Context
ÅK, 1, 26, 218.2
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //Context
ÅK, 1, 26, 227.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Context
ÅK, 1, 26, 236.2
  yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //Context
ÅK, 1, 26, 237.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
ÅK, 2, 1, 147.2
  tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //Context
ÅK, 2, 1, 308.2
  rasendrajāraṇe proktā biḍadravyeṣu śasyate //Context