Fundstellen

RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RKDh, 1, 1, 23.2
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RKDh, 1, 1, 25.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Kontext
RKDh, 1, 1, 31.1
  daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /Kontext
RKDh, 1, 1, 32.2
  dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //Kontext
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Kontext
RKDh, 1, 1, 64.2
  snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 66.1
  vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 128.2
  svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca /Kontext
RKDh, 1, 1, 162.2
  pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //Kontext
RKDh, 1, 1, 187.3
  dravyanirvāhaṇe sā ca vaidyake saṃpraśasyate //Kontext
RKDh, 1, 1, 195.1
  nirvakrā golakākārā puṭanadravyagarbhiṇī /Kontext
RKDh, 1, 1, 219.1
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /Kontext
RKDh, 1, 2, 26.8
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Kontext
RKDh, 1, 2, 29.2
  yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //Kontext
RKDh, 1, 2, 38.2
  kalaśīṃ tatra vibhajet puṭanadravyapūritām //Kontext
RKDh, 1, 2, 42.2
  anuktapuṭamāne tu sādhyadravyabalābalam /Kontext