Fundstellen

ÅK, 2, 1, 252.2
  tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //Kontext
BhPr, 1, 8, 142.2
  nihanti śvitravīsarpān yonisaṅkocakāriṇī //Kontext
BhPr, 1, 8, 152.3
  mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam //Kontext
KaiNigh, 2, 59.2
  tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //Kontext
KaiNigh, 2, 80.1
  kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān /Kontext
KaiNigh, 2, 82.1
  keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ /Kontext
MPālNigh, 4, 33.2
  hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān //Kontext
MPālNigh, 4, 47.2
  nihanti śvitravīsarpāṃstuvarī tadguṇā matā //Kontext
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Kontext
RCint, 7, 111.1
  kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /Kontext
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Kontext
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Kontext
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RCūM, 11, 82.2
  sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān //Kontext
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Kontext
RCūM, 14, 226.1
  tatra nipatitaṃ tailamādeyaṃ śvitranāśanam /Kontext
RCūM, 15, 66.1
  sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /Kontext
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Kontext
RPSudh, 6, 64.1
  śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /Kontext
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RRS, 3, 53.2
  vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //Kontext
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RRS, 3, 59.2
  sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //Kontext
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Kontext
RRS, 5, 234.3
  tasminnipatitaṃ tailamādeyaṃ śvitranāśanam //Kontext
ŚdhSaṃh, 2, 12, 193.1
  aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ /Kontext
ŚdhSaṃh, 2, 12, 194.1
  śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /Kontext