References

ÅK, 1, 25, 81.2
  kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //Context
ÅK, 1, 26, 101.1
  svedayettattalagataṃ ḍolāyantramiti smṛtam /Context
ÅK, 2, 1, 53.2
  vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet //Context
ÅK, 2, 1, 57.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Context
ÅK, 2, 1, 78.2
  ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //Context
ÅK, 2, 1, 80.1
  dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /Context
ÅK, 2, 1, 95.1
  ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Context
ÅK, 2, 1, 102.1
  ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /Context
ÅK, 2, 1, 104.2
  piṇḍe nikṣipya vipaceddolāyantre kulutthaje //Context
ÅK, 2, 1, 107.2
  ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam //Context
ÅK, 2, 1, 110.2
  ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Context
ÅK, 2, 1, 112.2
  dolāyantre sāranāle mākṣikaṃ svedayeddinam //Context
ÅK, 2, 1, 325.2
  dolāyantre pacettāvadyāvannirmalatā bhavet //Context
ÅK, 2, 1, 361.1
  tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ /Context
ÅK, 2, 1, 365.1
  etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /Context
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
BhPr, 2, 3, 153.2
  dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //Context
BhPr, 2, 3, 156.1
  svedayeddinam ekaṃ ca dolāyantreṇa buddhimān /Context
BhPr, 2, 3, 220.2
  dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ //Context
BhPr, 2, 3, 231.1
  pacet tryaham ajāmūtre dolāyantre manaḥśilām /Context
BhPr, 2, 3, 233.2
  dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet //Context
BhPr, 2, 3, 237.1
  tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ /Context
BhPr, 2, 3, 241.1
  kulatthakodravakvāthe dolāyantre vipācayet /Context
RAdhy, 1, 75.2
  dolāyantreṇa kartavyā rasasya svedane vidhiḥ //Context
RAdhy, 1, 108.2
  dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam //Context
RAdhy, 1, 375.2
  yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //Context
RAdhy, 1, 376.2
  dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //Context
RAdhy, 1, 378.2
  sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //Context
RAdhy, 1, 387.2
  dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā //Context
RAdhy, 1, 468.1
  mṛdvagnau svedayettena dolāyantre dinadvayam /Context
RArṇ, 11, 33.1
  vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /Context
RArṇ, 11, 115.2
  bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //Context
RArṇ, 11, 119.1
  dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /Context
RArṇ, 11, 120.1
  samajīrṇaṃ tato yāvat dolāyantre vicakṣaṇaḥ /Context
RArṇ, 11, 189.3
  dolāyantre punarapi svedayeddivasatrayam //Context
RArṇ, 16, 5.1
  dolāyantre sureśāni svedayeddivasatrayam /Context
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Context
RCint, 3, 37.1
  āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /Context
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Context
RCint, 7, 75.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Context
RCint, 7, 76.2
  dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //Context
RCint, 7, 95.1
  jayantikādrave dolāyantre śudhyenmanaḥśilā /Context
RCūM, 10, 75.1
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Context
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Context
RCūM, 12, 61.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Context
RCūM, 16, 21.2
  karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //Context
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Context
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
RHT, 18, 22.2
  dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt //Context
RHT, 18, 65.2
  saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //Context
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Context
RKDh, 1, 1, 24.2
  baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //Context
RKDh, 1, 1, 26.2
  baddhvā tu svedayedetad dolāyantram iti smṛtam //Context
RKDh, 1, 1, 29.1
  dolāyantram idaṃ proktam /Context
RKDh, 1, 1, 32.1
  svedayecca tataścaitad dolāyantramiti smṛtam /Context
RMañj, 3, 10.1
  gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /Context
RMañj, 3, 23.1
  vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /Context
RMañj, 3, 76.2
  dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //Context
RPSudh, 1, 30.2
  sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //Context
RPSudh, 1, 46.1
  dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /Context
RPSudh, 2, 31.2
  dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //Context
RPSudh, 5, 71.2
  dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //Context
RPSudh, 6, 4.3
  cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //Context
RRÅ, R.kh., 4, 11.1
  kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /Context
RRÅ, R.kh., 5, 10.1
  vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /Context
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Context
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Context
RRÅ, R.kh., 7, 3.1
  vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /Context
RRÅ, R.kh., 7, 6.2
  dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //Context
RRÅ, R.kh., 7, 10.1
  ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /Context
RRÅ, R.kh., 7, 11.2
  dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake //Context
RRÅ, R.kh., 7, 13.2
  dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Context
RRÅ, R.kh., 7, 21.1
  dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Context
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Context
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Context
RRÅ, V.kh., 1, 29.2
  dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //Context
RRÅ, V.kh., 11, 10.3
  dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //Context
RRÅ, V.kh., 11, 34.1
  dinānte bandhayedvastre dolāyantre tryahaṃ pacet /Context
RRÅ, V.kh., 12, 58.1
  cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /Context
RRÅ, V.kh., 12, 75.2
  dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /Context
RRÅ, V.kh., 12, 78.1
  dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 13, 22.1
  dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /Context
RRÅ, V.kh., 14, 7.2
  siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //Context
RRÅ, V.kh., 14, 12.2
  dolāyaṃtre dinaṃ pacet /Context
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Context
RRÅ, V.kh., 15, 54.2
  veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //Context
RRÅ, V.kh., 15, 99.1
  tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /Context
RRÅ, V.kh., 15, 106.2
  veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //Context
RRÅ, V.kh., 16, 56.1
  dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /Context
RRÅ, V.kh., 17, 63.2
  dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //Context
RRÅ, V.kh., 2, 22.2
  dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //Context
RRÅ, V.kh., 3, 49.2
  jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //Context
RRÅ, V.kh., 3, 82.1
  sacūrṇeṇāranālena dolāyantreṇa tālakam /Context
RRÅ, V.kh., 3, 87.2
  dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Context
RRÅ, V.kh., 3, 92.1
  etaiḥ samastairvyastairvā dolāyantre dinatrayam /Context
RRÅ, V.kh., 3, 96.2
  dolāyantre sāranāle pūrvakalkayute pacet /Context
RRÅ, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Context
RRÅ, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Context
RRÅ, V.kh., 8, 143.1
  ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /Context
RRÅ, V.kh., 9, 34.2
  vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //Context
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Context
RRS, 2, 124.2
  dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /Context
RRS, 3, 74.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Context
RRS, 3, 77.1
  vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /Context
RRS, 3, 97.2
  dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /Context
RRS, 4, 67.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Context
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Context
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Context
ŚdhSaṃh, 2, 11, 72.2
  pacet tryaham ajāmūtrair dolāyantre manaḥśilām //Context
ŚdhSaṃh, 2, 11, 74.1
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ /Context
ŚdhSaṃh, 2, 11, 76.1
  dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /Context
ŚdhSaṃh, 2, 11, 79.1
  kulatthakodravakvāthair dolāyantre vipācayet /Context