Fundstellen

ÅK, 1, 26, 240.1
  rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /Kontext
ÅK, 1, 26, 240.2
  garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā //Kontext
ÅK, 2, 1, 74.2
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā //Kontext
ÅK, 2, 1, 92.1
  suvarṇākārabhedācca pratyekaṃ tatpunastridhā /Kontext
ÅK, 2, 1, 143.1
  mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /Kontext
ÅK, 2, 1, 153.2
  kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //Kontext
ÅK, 2, 1, 166.2
  matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //Kontext
BhPr, 2, 3, 4.1
  gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /Kontext
BhPr, 2, 3, 4.1
  gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /Kontext
BhPr, 2, 3, 46.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 46.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 56.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 56.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Kontext
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Kontext
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Kontext
BhPr, 2, 3, 91.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 91.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 121.1
  gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /Kontext
BhPr, 2, 3, 121.1
  gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /Kontext
RAdhy, 1, 170.1
  tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /Kontext
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Kontext
RAdhy, 1, 351.2
  evaṃ gandhakatailena tridhā hema prajāyate //Kontext
RAdhy, 1, 437.1
  tridhābhrakadruteḥ karma vaṅge syācchatavedhakam /Kontext
RArṇ, 17, 98.2
  sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //Kontext
RArṇ, 17, 99.1
  śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /Kontext
RArṇ, 7, 28.0
  mṛttikāguḍapāṣāṇabhedato rasakastridhā //Kontext
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Kontext
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Kontext
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Kontext
RājNigh, 13, 108.2
  prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Kontext
RCint, 6, 41.2
  pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //Kontext
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Kontext
RCūM, 11, 44.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RCūM, 11, 54.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā /Kontext
RCūM, 11, 74.2
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //Kontext
RCūM, 14, 26.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /Kontext
RCūM, 5, 5.1
  khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /Kontext
RKDh, 1, 1, 17.1
  khalvayantraṃ tridhā proktam mardanādiṣu karmasu /Kontext
RMañj, 6, 43.1
  kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /Kontext
RMañj, 6, 43.1
  kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /Kontext
RMañj, 6, 150.1
  balārasaiḥ saptadhaivam apāmārgarasais tridhā /Kontext
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
RMañj, 6, 151.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Kontext
RRÅ, R.kh., 1, 11.2
  baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ //Kontext
RRÅ, R.kh., 6, 28.2
  matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //Kontext
RRÅ, R.kh., 6, 34.1
  jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /Kontext
RRÅ, R.kh., 8, 1.2
  muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //Kontext
RRÅ, R.kh., 9, 37.1
  evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /Kontext
RRÅ, R.kh., 9, 38.2
  piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //Kontext
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Kontext
RRÅ, V.kh., 11, 2.1
  svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /Kontext
RRÅ, V.kh., 11, 19.3
  evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //Kontext
RRÅ, V.kh., 12, 30.3
  ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 39.2
  tridhā ca mūlakadrāvai rambhākandadravaistridhā //Kontext
RRÅ, V.kh., 12, 39.2
  tridhā ca mūlakadrāvai rambhākandadravaistridhā //Kontext
RRÅ, V.kh., 12, 66.2
  kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //Kontext
RRÅ, V.kh., 12, 68.2
  yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 13, 14.1
  ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /Kontext
RRÅ, V.kh., 14, 41.1
  tridhātha pakvabījaṃ tu sārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 84.2
  yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //Kontext
RRÅ, V.kh., 14, 87.1
  sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /Kontext
RRÅ, V.kh., 14, 99.2
  pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //Kontext
RRÅ, V.kh., 15, 22.1
  raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /Kontext
RRÅ, V.kh., 15, 37.1
  jāritaṃ jārayettena svarṇavajreṇa vai tridhā /Kontext
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Kontext
RRÅ, V.kh., 15, 126.2
  tatastu pakvabījena sārayejjārayettridhā //Kontext
RRÅ, V.kh., 16, 53.1
  mārayet pakvabījāni tridhā taṃ jārayet kramāt /Kontext
RRÅ, V.kh., 16, 83.1
  tadrasaṃ pakvabījena sārayetpūrvavattridhā /Kontext
RRÅ, V.kh., 18, 66.2
  atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 69.2
  sārayet pakvabījena tridhā taṃ jārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 72.1
  tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam /Kontext
RRÅ, V.kh., 18, 76.2
  tridhātha pakvabījena sārayet pūrvavat kramāt //Kontext
RRÅ, V.kh., 18, 79.3
  tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 18, 94.2
  ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //Kontext
RRÅ, V.kh., 18, 94.2
  ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā //Kontext
RRÅ, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Kontext
RRÅ, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Kontext
RRÅ, V.kh., 18, 149.1
  rasabījena cānyena tridhā sāryaṃ krameṇa vai /Kontext
RRÅ, V.kh., 20, 92.1
  vasubhaṭṭarasenātha tridhā siñcet sutāpitam /Kontext
RRÅ, V.kh., 20, 111.1
  tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /Kontext
RRÅ, V.kh., 20, 112.1
  vasubhadrarasenātha tridhā sutāpitam /Kontext
RRÅ, V.kh., 4, 22.2
  gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā //Kontext
RRÅ, V.kh., 4, 23.1
  tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /Kontext
RRÅ, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 86.2
  ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 103.2
  raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //Kontext
RRÅ, V.kh., 4, 103.2
  raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //Kontext
RRÅ, V.kh., 4, 151.2
  ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 5, 24.1
  ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /Kontext
RRÅ, V.kh., 6, 82.1
  ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 6, 103.1
  tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /Kontext
RRÅ, V.kh., 7, 123.1
  sārayecca tridhā hema candrārkaṃ vedhayettataḥ /Kontext
RRÅ, V.kh., 8, 37.2
  dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet //Kontext
RRÅ, V.kh., 8, 44.1
  jāraṇena tridhā sāryaṃ drute śulbe niyojayet /Kontext
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Kontext
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Kontext
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Kontext
RRÅ, V.kh., 9, 119.1
  jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /Kontext
RRS, 11, 38.0
  śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //Kontext
RRS, 2, 47.1
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /Kontext
RRS, 3, 87.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RRS, 3, 91.1
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /Kontext
RRS, 3, 121.0
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //Kontext
RRS, 9, 79.0
  khallayantraṃ tridhā proktaṃ rasādisukhamardane //Kontext
RSK, 1, 12.1
  tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /Kontext
RSK, 2, 38.2
  lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /Kontext
ŚdhSaṃh, 2, 11, 3.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
ŚdhSaṃh, 2, 11, 3.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
ŚdhSaṃh, 2, 11, 4.2
  tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //Kontext
ŚdhSaṃh, 2, 11, 4.2
  tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //Kontext
ŚdhSaṃh, 2, 11, 4.2
  tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //Kontext
ŚdhSaṃh, 2, 12, 250.1
  balārasaiḥ saptavelamapāmārgarasaistridhā /Kontext
ŚdhSaṃh, 2, 12, 251.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
ŚdhSaṃh, 2, 12, 251.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Kontext
ŚdhSaṃh, 2, 12, 280.1
  saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /Kontext
ŚdhSaṃh, 2, 12, 280.2
  vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //Kontext