Fundstellen

RRÅ, R.kh., 5, 24.2
  mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //Kontext
RRÅ, R.kh., 8, 42.1
  mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /Kontext
RRÅ, V.kh., 10, 47.1
  manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /Kontext
RRÅ, V.kh., 13, 70.2
  mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam /Kontext
RRÅ, V.kh., 19, 33.2
  prasūtāyā mahiṣyāstu pañcame divase haret //Kontext
RRÅ, V.kh., 2, 10.1
  kṣāratrayamidaṃ khyātam ajāśvamahiṣīgavām /Kontext
RRÅ, V.kh., 2, 19.2
  mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 6, 23.1
  dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /Kontext
RRÅ, V.kh., 8, 137.1
  aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /Kontext
RRÅ, V.kh., 9, 5.1
  mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /Kontext