Fundstellen

RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Kontext
RCūM, 11, 29.1
  mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /Kontext
RCūM, 11, 36.1
  kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /Kontext
RCūM, 14, 45.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //Kontext
RCūM, 14, 52.1
  liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /Kontext
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 9, 1.2
  mūtrāṇi hastikarabhamahiṣīkharavājinām //Kontext
RCūM, 9, 29.1
  mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk /Kontext