Fundstellen

ÅK, 1, 26, 120.2
  susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //Kontext
ÅK, 1, 26, 154.2
  lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //Kontext
ÅK, 1, 26, 155.2
  laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi //Kontext
RArṇ, 12, 128.1
  mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /Kontext
RArṇ, 4, 16.2
  caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //Kontext
RArṇ, 7, 11.2
  prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam //Kontext
RCint, 3, 155.2
  śaśihelihiraṇyamūṣikā dhruvam lakṣmīm //Kontext
RCūM, 10, 76.2
  nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //Kontext
RCūM, 12, 30.2
  sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca //Kontext
RCūM, 5, 101.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe //Kontext
RCūM, 5, 102.2
  laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi //Kontext
RHT, 8, 15.1
  kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau /Kontext
RKDh, 1, 1, 196.2
  śvetamṛtkhaṭikā tulyā chāyāśuṣketi mūṣikā //Kontext
RKDh, 1, 1, 204.3
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham /Kontext
RPSudh, 1, 128.2
  mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //Kontext
RPSudh, 10, 14.2
  raktavargayutā mṛtsnākāritā mūṣikā śubhā //Kontext
RPSudh, 10, 15.1
  turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /Kontext
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Kontext
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Kontext
RPSudh, 2, 41.1
  svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /Kontext
RPSudh, 2, 62.1
  kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /Kontext
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Kontext
RPSudh, 3, 36.1
  mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset /Kontext
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Kontext
RRÅ, R.kh., 3, 30.2
  harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām //Kontext
RRÅ, V.kh., 20, 20.1
  taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /Kontext
RRS, 10, 7.2
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe //Kontext
RRS, 10, 8.2
  laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi //Kontext
RRS, 2, 125.2
  nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //Kontext