Fundstellen

ÅK, 2, 1, 22.2
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
RArṇ, 11, 170.1
  karañjatailamadhye tu daśarātraṃ nidhāpayet /Kontext
RArṇ, 17, 131.2
  karañjatailenāloḍya mūkamūṣāgataṃ dhamet //Kontext
RArṇ, 7, 41.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
RArṇ, 7, 68.1
  karañjairaṇḍatailena drāvayitvājadugdhake /Kontext
RArṇ, 7, 116.2
  guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ //Kontext
RArṇ, 8, 83.1
  jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /Kontext
RCint, 3, 131.1
  jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /Kontext
RHT, 16, 3.1
  jyotiṣmatīvibhītakakarañjakaṭutumbītailamekasmāt /Kontext
RHT, 18, 17.1
  kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /Kontext
RMañj, 6, 229.2
  karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam //Kontext
RRÅ, V.kh., 10, 38.1
  jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam /Kontext
RRÅ, V.kh., 13, 73.3
  mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat //Kontext
RRÅ, V.kh., 15, 42.2
  karaṃjatailamadhye tu daśarātraṃ tu dhārayet //Kontext
RRÅ, V.kh., 3, 69.0
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRS, 2, 126.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
ŚdhSaṃh, 2, 12, 182.1
  catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet /Kontext