Fundstellen

RCūM, 11, 97.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
RCūM, 14, 205.2
  bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //Kontext
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Kontext
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Kontext
RCūM, 15, 61.2
  kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate //Kontext
RCūM, 5, 49.1
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
RCūM, 5, 49.2
  nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
RCūM, 5, 66.2
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //Kontext
RCūM, 5, 90.2
  nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //Kontext