Fundstellen

RRÅ, V.kh., 13, 74.2
  iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam //Kontext
RRÅ, V.kh., 14, 92.2
  śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Kontext
RRÅ, V.kh., 16, 11.2
  vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 16, 70.3
  pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 18, 167.2
  mardayellolayettena muktācūrṇaṃ suśobhanam //Kontext
RRÅ, V.kh., 19, 20.2
  yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //Kontext
RRÅ, V.kh., 19, 22.3
  tenaiva kṣālite muktāphalaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 19, 78.3
  amlavetasamityetajjāyate śobhanaṃ param //Kontext
RRÅ, V.kh., 20, 94.0
  bhūyo bhūyas tvayaṃ vāpyastāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 5, 35.1
  kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /Kontext
RRÅ, V.kh., 7, 53.2
  liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 41.2
  stambhate nātra saṃdehastāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Kontext
RRÅ, V.kh., 8, 56.3
  śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 82.3
  catuḥṣaṣṭitamāṃśena tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 85.2
  ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 9, 79.2
  aṃdhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati śobhanam //Kontext