References

ÅK, 1, 25, 63.2
  tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //Context
ÅK, 2, 1, 25.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /Context
RArṇ, 12, 101.1
  vajrakandaṃ samādāya rasamadhye vinikṣipet /Context
RArṇ, 12, 114.1
  jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /Context
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Context
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Context
RCint, 4, 4.2
  tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //Context
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Context
RCint, 4, 24.1
  dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /Context
RCint, 4, 33.2
  drave jīrṇe samādāya sarvarogeṣu yojayet //Context
RCūM, 10, 79.1
  sattvametatsamādāya varabhūnāgasattvayuk /Context
RCūM, 14, 196.1
  prakṣālya ravakānāśu samādāya prayatnataḥ /Context
RCūM, 4, 65.2
  tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //Context
RMañj, 2, 45.2
  ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet //Context
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Context
RMañj, 3, 73.1
  svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /Context
RRÅ, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Context
RRÅ, R.kh., 4, 45.1
  bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /Context
RRÅ, R.kh., 6, 42.1
  drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /Context
RRÅ, R.kh., 7, 33.2
  muktācūrṇaṃ samādāya karakāmbuvibhāvitam //Context
RRÅ, R.kh., 9, 59.0
  jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //Context
RRÅ, V.kh., 10, 38.2
  tailamekaṃ samādāya maṇḍūkavasayā samam //Context
RRÅ, V.kh., 11, 13.3
  prakṣālya kāñjikenaiva samādāya vimūrchayet //Context
RRÅ, V.kh., 11, 25.0
  ūrdhvalagnaṃ samādāya adhaḥpātena pātayet //Context
RRÅ, V.kh., 13, 16.1
  abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam /Context
RRÅ, V.kh., 14, 64.3
  svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam //Context
RRÅ, V.kh., 16, 114.1
  ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam /Context
RRÅ, V.kh., 19, 29.1
  muktāśuktiṃ samādāya jalaśuktimathāpi vā /Context
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Context
RRÅ, V.kh., 20, 126.0
  tad bhavedrasatulyaṃ tu samādāyātha tatsamam //Context
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Context
RRÅ, V.kh., 5, 26.1
  andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /Context
RRÅ, V.kh., 5, 53.2
  tadaṅgārān samādāya śītalāṃśca punardhamet //Context
RRÅ, V.kh., 8, 79.1
  adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /Context
RRÅ, V.kh., 8, 135.1
  śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ /Context
RRS, 2, 130.1
  sattvametatsamādāya kharabhūnāgasattvabhuk /Context
RRS, 2, 153.2
  vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /Context
RRS, 5, 223.2
  prakṣālya ravakānāśu samādāya prayatnataḥ //Context
RRS, 5, 230.1
  prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /Context