References

ÅK, 2, 1, 234.1
  jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam /Context
RAdhy, 1, 130.1
  atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /Context
RArṇ, 12, 198.0
  ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //Context
RArṇ, 12, 206.1
  sā sparśakartarī chāyākartarī dhūmakartarī /Context
RArṇ, 15, 25.2
  vedhayet sarvalohāni sparśamātreṇa pārvati //Context
RArṇ, 15, 28.1
  vedhayet sarvalohāni sparśamātreṇa hematā /Context
RArṇ, 15, 50.2
  vedhayet sarvalohāni sparśamātreṇa sundari //Context
RArṇ, 5, 21.1
  tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /Context
RArṇ, 7, 146.2
  tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //Context
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Context
RCint, 3, 157.7
  catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //Context
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Context
RCūM, 16, 50.1
  varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /Context
RPSudh, 1, 148.1
  dhūmasparśena jāyante dhātavo hemarūpyakau /Context
RPSudh, 4, 107.1
  durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /Context
RRÅ, V.kh., 1, 45.2
  cumbanāliṅganasparśakomalā mṛdubhāṣiṇī //Context
RRÅ, V.kh., 3, 17.1
  tīvragandharasasparśairvividhaistu vanodbhavaiḥ /Context
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Context
ŚdhSaṃh, 2, 12, 124.1
  vāyusparśo yathā na syāttathā kupyāṃ niveśayet /Context