References

RRÅ, R.kh., 2, 12.2
  pātayet pātanāyantre samyak śuddho bhavedrasaḥ //Context
RRÅ, R.kh., 2, 13.2
  jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //Context
RRÅ, R.kh., 2, 22.2
  tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe //Context
RRÅ, R.kh., 2, 23.1
  evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 11, 19.3
  evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //Context
RRÅ, V.kh., 11, 23.2
  tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //Context
RRÅ, V.kh., 11, 24.2
  pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /Context
RRÅ, V.kh., 11, 25.0
  ūrdhvalagnaṃ samādāya adhaḥpātena pātayet //Context
RRÅ, V.kh., 11, 27.2
  adhaḥpātanayantre tu pātitaṃ tu samuddharet //Context
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Context
RRÅ, V.kh., 12, 73.2
  mardayettridinaṃ paścātpātyaṃ pātanayantrake //Context
RRÅ, V.kh., 15, 72.2
  taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //Context
RRÅ, V.kh., 15, 74.2
  mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //Context
RRÅ, V.kh., 16, 1.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /Context
RRÅ, V.kh., 2, 41.2
  pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ //Context
RRÅ, V.kh., 2, 42.2
  jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //Context
RRÅ, V.kh., 2, 43.1
  punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Context
RRÅ, V.kh., 2, 43.3
  kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake //Context
RRÅ, V.kh., 2, 44.1
  kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /Context
RRÅ, V.kh., 2, 44.2
  punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Context
RRÅ, V.kh., 2, 50.2
  dinānte pātanāyantre pātayeccaṇḍavahninā //Context
RRÅ, V.kh., 2, 52.1
  kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /Context
RRÅ, V.kh., 2, 53.2
  pātayet pātanāyaṃtre dinānte tatsamuddharet /Context
RRÅ, V.kh., 20, 24.1
  pātayetpātanāyaṃtre dinaikaṃ mandavahninā /Context