Fundstellen

ÅK, 1, 26, 137.1
  tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet /Kontext
ÅK, 1, 26, 142.1
  tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /Kontext
ÅK, 2, 1, 191.1
  daradaṃ pātanāyantre pātitaṃ ca jalāśaye /Kontext
ÅK, 2, 1, 219.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /Kontext
ÅK, 2, 1, 315.1
  dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam /Kontext
BhPr, 2, 3, 202.2
  ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat //Kontext
RAdhy, 1, 56.2
  pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //Kontext
RAdhy, 1, 57.1
  evaṃ pātanayantreṇa saptavāraṃ tu pātayet /Kontext
RAdhy, 1, 69.2
  vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //Kontext
RAdhy, 1, 209.1
  tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /Kontext
RAdhy, 1, 210.3
  punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //Kontext
RArṇ, 10, 43.0
  tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //Kontext
RArṇ, 10, 45.2
  nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //Kontext
RArṇ, 10, 48.1
  vāsakena vibhītena mardayet pātayet punaḥ /Kontext
RArṇ, 10, 49.2
  pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //Kontext
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Kontext
RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Kontext
RArṇ, 11, 38.2
  pātayenmṛnmaye bhāṇḍe rasena saha saṃyutam //Kontext
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Kontext
RArṇ, 11, 186.0
  pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //Kontext
RArṇ, 12, 67.3
  vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //Kontext
RArṇ, 15, 87.1
  śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /Kontext
RArṇ, 7, 22.2
  piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //Kontext
RArṇ, 7, 49.1
  daradaṃ pātanāyantre pātayet salilāśaye /Kontext
RArṇ, 7, 80.2
  dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam //Kontext
RCint, 3, 227.1
  kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /Kontext
RCint, 5, 8.1
  paścācca pātayetprājño jale traiphalasambhave /Kontext
RCint, 7, 93.2
  bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //Kontext
RCūM, 15, 48.1
  tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ /Kontext
RCūM, 15, 51.2
  anenaiva prakāreṇa pātanīyastadā tadā //Kontext
RCūM, 16, 84.3
  grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet //Kontext
RCūM, 5, 127.1
  sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /Kontext
RHT, 10, 7.2
  pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //Kontext
RHT, 2, 12.2
  saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ //Kontext
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Kontext
RHT, 2, 15.2
  saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //Kontext
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Kontext
RHT, 4, 10.2
  atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //Kontext
RHT, 6, 8.1
  grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre /Kontext
RKDh, 1, 1, 46.1
  adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /Kontext
RMañj, 1, 28.2
  jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //Kontext
RMañj, 1, 29.1
  punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Kontext
RMañj, 1, 31.2
  pātayetpātanāyantre samyak śuddho bhavedrasaḥ //Kontext
RMañj, 3, 63.2
  kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //Kontext
RPSudh, 1, 17.1
  tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā /Kontext
RPSudh, 1, 91.1
  yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //Kontext
RPSudh, 2, 28.2
  sūtarājasamānyevam ūrdhvayantreṇa pātayet //Kontext
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Kontext
RRÅ, R.kh., 2, 12.2
  pātayet pātanāyantre samyak śuddho bhavedrasaḥ //Kontext
RRÅ, R.kh., 2, 13.2
  jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //Kontext
RRÅ, R.kh., 2, 22.2
  tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe //Kontext
RRÅ, R.kh., 2, 23.1
  evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 11, 19.3
  evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //Kontext
RRÅ, V.kh., 11, 23.2
  tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //Kontext
RRÅ, V.kh., 11, 24.2
  pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /Kontext
RRÅ, V.kh., 11, 25.0
  ūrdhvalagnaṃ samādāya adhaḥpātena pātayet //Kontext
RRÅ, V.kh., 11, 27.2
  adhaḥpātanayantre tu pātitaṃ tu samuddharet //Kontext
RRÅ, V.kh., 11, 29.0
  naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //Kontext
RRÅ, V.kh., 12, 73.2
  mardayettridinaṃ paścātpātyaṃ pātanayantrake //Kontext
RRÅ, V.kh., 15, 72.2
  taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //Kontext
RRÅ, V.kh., 15, 74.2
  mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //Kontext
RRÅ, V.kh., 16, 1.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /Kontext
RRÅ, V.kh., 2, 41.2
  pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 2, 42.2
  jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //Kontext
RRÅ, V.kh., 2, 43.1
  punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Kontext
RRÅ, V.kh., 2, 43.3
  kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake //Kontext
RRÅ, V.kh., 2, 44.1
  kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 2, 44.2
  punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /Kontext
RRÅ, V.kh., 2, 50.2
  dinānte pātanāyantre pātayeccaṇḍavahninā //Kontext
RRÅ, V.kh., 2, 52.1
  kanyābhistriphalābhiśca punarmardyaṃ ca pātayet /Kontext
RRÅ, V.kh., 2, 53.2
  pātayet pātanāyaṃtre dinānte tatsamuddharet /Kontext
RRÅ, V.kh., 20, 24.1
  pātayetpātanāyaṃtre dinaikaṃ mandavahninā /Kontext
RRS, 10, 32.1
  sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /Kontext
RRS, 11, 36.1
  asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /Kontext
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Kontext
RRS, 11, 38.0
  śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //Kontext
RRS, 11, 41.2
  pātayed athavā devi vraṇaghno yakṣalocanaiḥ //Kontext
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Kontext
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Kontext
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Kontext
RRS, 2, 141.2
  piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //Kontext
RRS, 3, 69.2
  dhamitvā pātayetsattvaṃ krāmaṇaṃ cātiguhyakam //Kontext
RRS, 3, 154.1
  daradaḥ pātanāyantre pātitaśca jalāśraye /Kontext
RRS, 3, 154.2
  tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ //Kontext
RSK, 1, 12.1
  tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /Kontext
ŚdhSaṃh, 2, 12, 17.1
  piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /Kontext