RMañj, 1, 5.2 |
sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Kontext |
RMañj, 3, 96.2 |
kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext |
RMañj, 6, 26.2 |
jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext |
RMañj, 6, 164.2 |
pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet // | Kontext |
RMañj, 6, 208.2 |
aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // | Kontext |
RMañj, 6, 284.2 |
abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // | Kontext |
RMañj, 6, 287.1 |
mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / | Kontext |
RMañj, 6, 321.2 |
lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Kontext |
RMañj, 6, 331.2 |
vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // | Kontext |
RMañj, 6, 334.2 |
evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet // | Kontext |
RMañj, 6, 345.2 |
doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // | Kontext |