Fundstellen

RRÅ, R.kh., 4, 15.2
  cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //Kontext
RRÅ, R.kh., 4, 40.1
  tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /Kontext
RRÅ, R.kh., 7, 32.2
  tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //Kontext
RRÅ, R.kh., 7, 55.1
  pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /Kontext
RRÅ, R.kh., 8, 4.2
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //Kontext
RRÅ, R.kh., 8, 52.1
  uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /Kontext
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 9, 6.2
  tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //Kontext
RRÅ, V.kh., 10, 14.2
  ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ //Kontext
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Kontext
RRÅ, V.kh., 12, 10.2
  pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //Kontext
RRÅ, V.kh., 13, 3.2
  itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //Kontext
RRÅ, V.kh., 13, 55.1
  tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /Kontext
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Kontext
RRÅ, V.kh., 13, 97.1
  abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /Kontext
RRÅ, V.kh., 14, 40.1
  pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 67.1
  yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /Kontext
RRÅ, V.kh., 14, 100.2
  pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //Kontext
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Kontext
RRÅ, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 15, 57.3
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Kontext
RRÅ, V.kh., 15, 62.2
  samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //Kontext
RRÅ, V.kh., 15, 65.1
  taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /Kontext
RRÅ, V.kh., 15, 73.1
  pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /Kontext
RRÅ, V.kh., 15, 73.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //Kontext
RRÅ, V.kh., 15, 75.1
  tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /Kontext
RRÅ, V.kh., 15, 77.1
  tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /Kontext
RRÅ, V.kh., 15, 103.2
  tasyaiva rasarājasya pādāṃśaṃ rasabījakam //Kontext
RRÅ, V.kh., 15, 118.1
  garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake /Kontext
RRÅ, V.kh., 15, 125.2
  tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //Kontext
RRÅ, V.kh., 15, 125.2
  tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //Kontext
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 17, 11.1
  dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /Kontext
RRÅ, V.kh., 17, 17.1
  maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /Kontext
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Kontext
RRÅ, V.kh., 18, 135.1
  tenaiva pādabhāgena hemapatrāṇi lepayet /Kontext
RRÅ, V.kh., 18, 157.1
  pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /Kontext
RRÅ, V.kh., 18, 162.2
  tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //Kontext
RRÅ, V.kh., 18, 164.1
  talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 18, 168.2
  mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 18, 168.2
  mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 19, 3.1
  mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /Kontext
RRÅ, V.kh., 19, 46.1
  ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /Kontext
RRÅ, V.kh., 19, 50.2
  samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 19, 63.1
  asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /Kontext
RRÅ, V.kh., 19, 76.2
  vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //Kontext
RRÅ, V.kh., 19, 78.1
  pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 116.1
  tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /Kontext
RRÅ, V.kh., 19, 119.1
  pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /Kontext
RRÅ, V.kh., 20, 44.2
  ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //Kontext
RRÅ, V.kh., 20, 56.2
  rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet //Kontext
RRÅ, V.kh., 20, 136.1
  rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /Kontext
RRÅ, V.kh., 3, 18.3
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /Kontext
RRÅ, V.kh., 3, 18.4
  kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //Kontext
RRÅ, V.kh., 3, 77.2
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //Kontext
RRÅ, V.kh., 3, 83.2
  tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //Kontext
RRÅ, V.kh., 3, 115.1
  lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /Kontext
RRÅ, V.kh., 3, 119.2
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //Kontext
RRÅ, V.kh., 4, 19.1
  pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /Kontext
RRÅ, V.kh., 4, 21.2
  deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //Kontext
RRÅ, V.kh., 4, 57.1
  drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 4, 84.1
  ardhakalkena lepyātha pādakalkena vā punaḥ /Kontext
RRÅ, V.kh., 4, 109.2
  siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //Kontext
RRÅ, V.kh., 4, 149.1
  ardhakalkena lepyo'tha pādakalkena vai punaḥ /Kontext
RRÅ, V.kh., 4, 153.2
  pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //Kontext
RRÅ, V.kh., 4, 159.1
  śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /Kontext
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Kontext
RRÅ, V.kh., 6, 58.1
  dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /Kontext
RRÅ, V.kh., 6, 58.2
  tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //Kontext
RRÅ, V.kh., 6, 58.2
  tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //Kontext
RRÅ, V.kh., 7, 37.2
  pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 7, 44.1
  marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /Kontext
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Kontext
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 8, 73.2
  pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Kontext
RRÅ, V.kh., 8, 121.1
  sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /Kontext
RRÅ, V.kh., 8, 124.3
  pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 9, 19.2
  yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam //Kontext
RRÅ, V.kh., 9, 73.1
  asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 9, 98.3
  pādāṃśena punastasmin bhasmasūtaṃ niyojayet //Kontext