References

RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context
RRÅ, R.kh., 1, 27.2
  asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //Context
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Context
RRÅ, R.kh., 8, 16.2
  śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //Context
RRÅ, R.kh., 9, 56.2
  yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //Context
RRÅ, V.kh., 1, 5.1
  datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /Context
RRÅ, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Context
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Context
RRÅ, V.kh., 18, 130.2
  sa bhavetkhecaro divyo mahākāyo mahābalaḥ //Context
RRÅ, V.kh., 18, 130.2
  sa bhavetkhecaro divyo mahākāyo mahābalaḥ //Context
RRÅ, V.kh., 18, 131.1
  svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /Context
RRÅ, V.kh., 18, 132.2
  rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //Context
RRÅ, V.kh., 18, 175.2
  evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //Context
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Context
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Context
RRÅ, V.kh., 2, 23.1
  vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet /Context
RRÅ, V.kh., 3, 21.2
  sarvakāryakarā eṣā vajramūṣā mahābalā //Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Context