Fundstellen

RCūM, 10, 81.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ //Kontext
RCūM, 12, 20.2
  pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //Kontext
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Kontext
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Kontext
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Kontext
RCūM, 14, 145.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RCūM, 14, 151.1
  arjunākhyasya vṛkṣasya mahārājagirerapi /Kontext
RCūM, 14, 198.2
  puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ //Kontext
RCūM, 15, 25.2
  unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //Kontext
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Kontext
RCūM, 15, 69.1
  nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /Kontext
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Kontext
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Kontext
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Kontext
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Kontext
RCūM, 16, 17.1
  etau pūtī mahādoṣau nāgavaṅgau niruttamau /Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 16, 69.2
  rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //Kontext
RCūM, 16, 72.2
  koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /Kontext
RCūM, 16, 91.2
  karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //Kontext
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Kontext
RCūM, 5, 30.1
  pātenaiva mahāśuddhirnandinā parikīrtitā /Kontext
RCūM, 5, 152.2
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Kontext