Fundstellen

ÅK, 1, 26, 30.1
  khaṇḍānyulūkhalāṃbhobhis pātanaiva mahāśuddhistaṇḍulī parikīrtitā /Kontext
ÅK, 1, 26, 228.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Kontext
ÅK, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Kontext
ÅK, 2, 1, 187.2
  japākusumasaṅkāśo haṃsapādo mahottamaḥ //Kontext
ÅK, 2, 1, 255.1
  mahāgiriṣu pāṣāṇāntasthito rasaḥ /Kontext
BhPr, 1, 8, 21.2
  vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //Kontext
BhPr, 1, 8, 92.1
  yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /Kontext
BhPr, 1, 8, 104.2
  japākusumasaṅkāśo haṃsapādo mahottamaḥ //Kontext
BhPr, 1, 8, 194.2
  mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //Kontext
BhPr, 2, 3, 196.2
  mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ //Kontext
RArṇ, 1, 4.3
  kulakaulamahākaulasiddhakaulādināśana //Kontext
RArṇ, 1, 34.2
  dvayośca yo raso devi mahāmaithunasambhavaḥ //Kontext
RArṇ, 1, 44.2
  uttamo mantravādastu rasavādo mahottamaḥ //Kontext
RArṇ, 1, 57.2
  rasārṇavaṃ mahātantramidaṃ paramadurlabham //Kontext
RArṇ, 11, 105.2
  ātmānamutthitaṃ paśyet divyatejomahābalam //Kontext
RArṇ, 11, 134.2
  rase kalpenmahārāgān hīnarāgān parityajet //Kontext
RArṇ, 11, 143.2
  divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //Kontext
RArṇ, 11, 143.2
  divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //Kontext
RArṇ, 12, 82.1
  mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /Kontext
RArṇ, 12, 202.2
  sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //Kontext
RArṇ, 12, 207.2
  rasarūpā mahāghorā asiddhānāṃ tu chedinī //Kontext
RArṇ, 12, 236.1
  asti martye mahāpuṇyā pavitrā dakṣiṇāpathe /Kontext
RArṇ, 12, 246.2
  jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //Kontext
RArṇ, 12, 253.2
  aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ //Kontext
RArṇ, 12, 321.2
  sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //Kontext
RArṇ, 12, 353.2
  akṣayo hy ajaraścaiva bhavettena mahābalaḥ /Kontext
RArṇ, 12, 357.0
  jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //Kontext
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Kontext
RArṇ, 14, 61.2
  valīpalitanirmukto mahābalaparākramaḥ //Kontext
RArṇ, 14, 63.1
  jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /Kontext
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Kontext
RArṇ, 15, 118.2
  mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //Kontext
RArṇ, 16, 89.2
  śivā śakralatā kanyā saptaitāstu mahālatāḥ //Kontext
RArṇ, 4, 20.2
  yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //Kontext
RArṇ, 4, 27.2
  mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //Kontext
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Kontext
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RCint, 2, 24.2
  saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //Kontext
RCint, 3, 87.2
  vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ //Kontext
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Kontext
RCint, 6, 86.2
  tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //Kontext
RCint, 7, 4.2
  saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam //Kontext
RCint, 8, 172.2
  oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /Kontext
RCint, 8, 172.2
  oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /Kontext
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Kontext
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Kontext
RCint, 8, 275.1
  apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /Kontext
RCūM, 10, 81.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ //Kontext
RCūM, 12, 20.2
  pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //Kontext
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Kontext
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Kontext
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Kontext
RCūM, 14, 145.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RCūM, 14, 151.1
  arjunākhyasya vṛkṣasya mahārājagirerapi /Kontext
RCūM, 14, 198.2
  puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ //Kontext
RCūM, 15, 25.2
  unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //Kontext
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Kontext
RCūM, 15, 69.1
  nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /Kontext
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Kontext
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Kontext
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Kontext
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Kontext
RCūM, 16, 17.1
  etau pūtī mahādoṣau nāgavaṅgau niruttamau /Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 16, 69.2
  rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //Kontext
RCūM, 16, 72.2
  koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /Kontext
RCūM, 16, 91.2
  karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //Kontext
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Kontext
RCūM, 5, 30.1
  pātenaiva mahāśuddhirnandinā parikīrtitā /Kontext
RCūM, 5, 152.2
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Kontext
RHT, 3, 4.2
  saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //Kontext
RKDh, 1, 2, 6.1
  mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /Kontext
RKDh, 1, 2, 37.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Kontext
RMañj, 1, 6.1
  śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /Kontext
RMañj, 1, 18.1
  jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām /Kontext
RMañj, 4, 4.1
  kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam /Kontext
RMañj, 6, 52.2
  navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //Kontext
RMañj, 6, 78.1
  navajvare mahāghore vāte saṃgrahaṇīgade /Kontext
RMañj, 6, 86.1
  sannipāte mahāghore tridoṣe viṣamajvare /Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RMañj, 6, 219.1
  niṣkamātraṃ lihenmehī mehavajro mahārasaḥ /Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RMañj, 6, 342.2
  dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
RPSudh, 1, 103.2
  gajavaṃgau mahāghorāvasevyau hi nirantaram //Kontext
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Kontext
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Kontext
RPSudh, 4, 65.1
  muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam /Kontext
RPSudh, 6, 87.1
  mahāgirau śilāntastho raktavarṇacyuto rasaḥ /Kontext
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Kontext
RRÅ, R.kh., 1, 27.2
  asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //Kontext
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Kontext
RRÅ, R.kh., 8, 16.2
  śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //Kontext
RRÅ, R.kh., 9, 56.2
  yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //Kontext
RRÅ, V.kh., 1, 5.1
  datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /Kontext
RRÅ, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Kontext
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Kontext
RRÅ, V.kh., 18, 130.2
  sa bhavetkhecaro divyo mahākāyo mahābalaḥ //Kontext
RRÅ, V.kh., 18, 130.2
  sa bhavetkhecaro divyo mahākāyo mahābalaḥ //Kontext
RRÅ, V.kh., 18, 131.1
  svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /Kontext
RRÅ, V.kh., 18, 132.2
  rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //Kontext
RRÅ, V.kh., 18, 175.2
  evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 19, 140.2
  tatsarvaṃ dhanavardhanaṃ nigaditaṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //Kontext
RRÅ, V.kh., 2, 23.1
  vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 3, 21.2
  sarvakāryakarā eṣā vajramūṣā mahābalā //Kontext
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Kontext
RRÅ, V.kh., 7, 16.2
  vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /Kontext
RRS, 10, 54.3
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext
RRS, 2, 132.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ /Kontext
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Kontext
RRS, 5, 9.2
  rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //Kontext
RRS, 5, 140.1
  mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /Kontext
RRS, 5, 170.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RRS, 5, 176.1
  arjunasyākṣavṛkṣasya mahārājagirerapi /Kontext
RRS, 8, 100.1
  rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /Kontext