Fundstellen

ÅK, 1, 25, 41.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext
ÅK, 1, 25, 114.1
  sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /Kontext
ÅK, 2, 1, 154.2
  viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //Kontext
ÅK, 2, 1, 156.2
  viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet //Kontext
BhPr, 1, 8, 25.2
  lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 2, 3, 54.2
  lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 2, 3, 184.1
  ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /Kontext
RArṇ, 10, 59.2
  rājikāṭaṅkaṇayutairāranāle dinatrayam /Kontext
RArṇ, 11, 57.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 58.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Kontext
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Kontext
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Kontext
RArṇ, 12, 177.2
  tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //Kontext
RArṇ, 12, 295.1
  athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /Kontext
RArṇ, 12, 312.2
  kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam //Kontext
RArṇ, 12, 324.1
  raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /Kontext
RArṇ, 12, 381.1
  srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam /Kontext
RArṇ, 14, 50.1
  bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /Kontext
RArṇ, 15, 35.1
  kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat /Kontext
RArṇ, 15, 158.1
  srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /Kontext
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Kontext
RArṇ, 17, 36.2
  mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet //Kontext
RArṇ, 17, 37.2
  mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet //Kontext
RArṇ, 17, 38.2
  mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet //Kontext
RArṇ, 17, 72.2
  tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /Kontext
RArṇ, 17, 129.1
  guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /Kontext
RArṇ, 6, 29.1
  sauvarcalayuto megho vajravallīrasaplutaḥ /Kontext
RArṇ, 6, 32.1
  gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /Kontext
RArṇ, 6, 39.2
  abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet //Kontext
RArṇ, 6, 60.1
  jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /Kontext
RArṇ, 6, 61.1
  sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /Kontext
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Kontext
RArṇ, 7, 11.1
  devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /Kontext
RArṇ, 7, 75.3
  ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //Kontext
RājNigh, 13, 6.2
  vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //Kontext
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Kontext
RājNigh, 13, 166.2
  trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //Kontext
RājNigh, 13, 189.1
  araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /Kontext
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Kontext
RCint, 3, 184.1
  nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /Kontext
RCint, 3, 221.2
  gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //Kontext
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Kontext
RCint, 7, 112.2
  amlavargayutenādau dine gharme vibhāvayet //Kontext
RCint, 8, 267.2
  mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //Kontext
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Kontext
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Kontext
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Kontext
RCūM, 14, 6.1
  etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RCūM, 15, 2.2
  amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //Kontext
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Kontext
RCūM, 16, 34.1
  garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /Kontext
RCūM, 4, 43.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext
RCūM, 4, 114.2
  sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RHT, 10, 15.2
  ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //Kontext
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Kontext
RHT, 14, 10.2
  nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //Kontext
RHT, 14, 11.1
  balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /Kontext
RHT, 14, 12.2
  dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram //Kontext
RHT, 16, 27.2
  kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //Kontext
RHT, 18, 28.2
  gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam //Kontext
RHT, 18, 47.1
  abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /Kontext
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Kontext
RHT, 5, 19.2
  snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam //Kontext
RHT, 8, 17.1
  triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /Kontext
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Kontext
RMañj, 2, 38.1
  ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RMañj, 3, 87.2
  amlavargayute cādau dinam ardhaṃ vibhāvayet //Kontext
RMañj, 6, 64.1
  jambīrakasya majjābhirārdrakasya rasairyutaḥ /Kontext
RMañj, 6, 72.2
  nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ //Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RMañj, 6, 156.0
  śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //Kontext
RMañj, 6, 175.1
  paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /Kontext
RMañj, 6, 302.1
  raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /Kontext
RPSudh, 10, 10.2
  tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā //Kontext
RPSudh, 10, 14.2
  raktavargayutā mṛtsnākāritā mūṣikā śubhā //Kontext
RPSudh, 3, 15.1
  atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Kontext
RPSudh, 7, 45.1
  gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /Kontext
RPSudh, 7, 59.1
  citramūlakarudantike śubhā jambukī jalayutā dravantikā /Kontext
RRÅ, R.kh., 5, 10.1
  vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /Kontext
RRÅ, R.kh., 6, 9.2
  baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //Kontext
RRÅ, R.kh., 7, 38.2
  āsāmekarasenaiva trikṣārairlavaṇair yutam //Kontext
RRÅ, R.kh., 8, 15.2
  baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam //Kontext
RRÅ, R.kh., 8, 15.2
  baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam //Kontext
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Kontext
RRÅ, V.kh., 1, 40.2
  kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //Kontext
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Kontext
RRÅ, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Kontext
RRÅ, V.kh., 10, 42.1
  pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam /Kontext
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Kontext
RRÅ, V.kh., 14, 11.2
  saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //Kontext
RRÅ, V.kh., 16, 109.2
  tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //Kontext
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Kontext
RRÅ, V.kh., 20, 2.2
  mardayettriphalākvāthairnaramūtrairyutaistataḥ //Kontext
RRÅ, V.kh., 20, 5.2
  dravairhariṇakhuryā vā naramūtrayutaṃ rasam //Kontext
RRÅ, V.kh., 3, 96.2
  dolāyantre sāranāle pūrvakalkayute pacet /Kontext
RRÅ, V.kh., 3, 97.1
  śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /Kontext
RRÅ, V.kh., 3, 110.1
  svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Kontext
RRÅ, V.kh., 4, 69.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Kontext
RRÅ, V.kh., 4, 137.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Kontext
RRÅ, V.kh., 7, 1.1
  dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /Kontext
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Kontext
RRS, 11, 26.1
  tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ /Kontext
RRS, 11, 81.1
  samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /Kontext
RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Kontext
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Kontext
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Kontext
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Kontext
RRS, 5, 182.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Kontext
RRS, 8, 40.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RRS, 9, 80.0
  nirudgārau sumasṛṇau kāryau putrikayā yutau //Kontext
RSK, 1, 12.1
  tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /Kontext
RSK, 2, 3.1
  lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /Kontext
RSK, 2, 30.1
  karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam /Kontext
RSK, 2, 54.2
  sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau //Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
ŚdhSaṃh, 2, 12, 26.1
  mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam /Kontext
ŚdhSaṃh, 2, 12, 53.1
  māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /Kontext
ŚdhSaṃh, 2, 12, 72.1
  kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam /Kontext
ŚdhSaṃh, 2, 12, 74.2
  rasāccej jāyate tāpastadā śarkarayā yutam //Kontext
ŚdhSaṃh, 2, 12, 75.1
  sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam /Kontext
ŚdhSaṃh, 2, 12, 81.1
  dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam /Kontext
ŚdhSaṃh, 2, 12, 94.1
  aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /Kontext