Fundstellen

RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Kontext
RMañj, 4, 24.1
  prathame vega udvego dvitīye vepathurbhavet /Kontext
RMañj, 4, 25.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Kontext
RMañj, 4, 25.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Kontext
RMañj, 4, 26.1
  viṣavegāṃśca vijñāya mantratantrair vināśayet /Kontext
RMañj, 4, 30.1
  uttiṣṭhati savegena śikhābandhena dhārayet /Kontext
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Kontext
RMañj, 6, 264.2
  vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ //Kontext