Fundstellen

RRÅ, R.kh., 1, 13.2
  darśanādrasarājasya brahmahatyāṃ vyapohati //Kontext
RRÅ, R.kh., 4, 48.1
  sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /Kontext
RRÅ, V.kh., 1, 23.2
  kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //Kontext
RRÅ, V.kh., 1, 55.1
  tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /Kontext
RRÅ, V.kh., 10, 37.2
  rañjitaṃ jāyate tattu rasarājasya rañjakam //Kontext
RRÅ, V.kh., 10, 44.2
  vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi //Kontext
RRÅ, V.kh., 11, 7.2
  svedanādiṣu sarvatra rasarājasya yojayet /Kontext
RRÅ, V.kh., 11, 17.1
  yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet /Kontext
RRÅ, V.kh., 11, 35.1
  dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Kontext
RRÅ, V.kh., 12, 64.2
  kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā //Kontext
RRÅ, V.kh., 14, 99.1
  tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /Kontext
RRÅ, V.kh., 14, 104.2
  tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //Kontext
RRÅ, V.kh., 15, 5.3
  tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //Kontext
RRÅ, V.kh., 15, 56.1
  samukhe nirmukhe vātha rasarāje tu jārayet /Kontext
RRÅ, V.kh., 15, 85.1
  asyaiva rasarājasya samāṃśaṃ vyomasattvakam /Kontext
RRÅ, V.kh., 15, 88.1
  athāsya rasarājasya garbhadrāvaṇabījakam /Kontext
RRÅ, V.kh., 15, 103.2
  tasyaiva rasarājasya pādāṃśaṃ rasabījakam //Kontext
RRÅ, V.kh., 16, 5.2
  abhravadgrāhayetsatvaṃ rasarājasya bandhakam //Kontext
RRÅ, V.kh., 16, 60.1
  samukhe rasarājendre cāryametacca jārayet /Kontext
RRÅ, V.kh., 17, 33.3
  haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //Kontext
RRÅ, V.kh., 18, 6.2
  milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 114.1
  khecaro rasarājendro mukhasthaḥ khegatipradaḥ /Kontext
RRÅ, V.kh., 18, 147.3
  jāyate rasarājo'yaṃ kurute kanakaṃ śubham //Kontext
RRÅ, V.kh., 18, 172.2
  dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā /Kontext
RRÅ, V.kh., 18, 173.2
  jārayedrasarājasya tvekādaśaguṇaṃ kramāt /Kontext
RRÅ, V.kh., 18, 175.2
  evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //Kontext
RRÅ, V.kh., 20, 21.1
  uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 3, 16.1
  divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /Kontext
RRÅ, V.kh., 6, 90.1
  triguṇaṃ vāhayedevaṃ rasarājasya pannagam /Kontext