Fundstellen

RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Kontext
RRS, 10, 20.1
  krauñcikā yantramātre hi bahudhā parikīrtitā /Kontext
RRS, 10, 42.3
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Kontext
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RRS, 2, 139.0
  mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //Kontext
RRS, 3, 50.0
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Kontext
RRS, 3, 63.0
  phaṭakī phullikā ceti dvitīyā parikīrtitā //Kontext
RRS, 3, 138.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RRS, 4, 42.2
  brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //Kontext
RRS, 5, 194.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Kontext
RRS, 8, 30.2
  haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam //Kontext
RRS, 8, 50.0
  dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //Kontext
RRS, 8, 84.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Kontext
RRS, 8, 86.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Kontext
RRS, 8, 87.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Kontext
RRS, 9, 25.2
  yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //Kontext
RRS, 9, 72.1
  dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /Kontext