References

RKDh, 1, 1, 7.5
  eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /Context
RKDh, 1, 1, 32.2
  dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //Context
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Context
RKDh, 1, 1, 63.2
  etadapi kalkasattvapātanārthameva /Context
RKDh, 1, 1, 65.3
  etattailapātanārtham eva /Context
RKDh, 1, 1, 67.4
  etad api tailacyāvanārtham eva /Context
RKDh, 1, 1, 73.2
  tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //Context
RKDh, 1, 1, 76.1
  atha rasajāraṇārthaṃ yantrāṇyucyante /Context
RKDh, 1, 1, 94.2
  nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham /Context
RKDh, 1, 1, 100.2
  idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /Context
RKDh, 1, 1, 104.1
  jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /Context
RKDh, 1, 1, 124.2
  tārārthaṃ tārapatrāṇi mṛtavaṃgena dhūpayet //Context
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Context
RKDh, 1, 1, 166.2
  dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //Context
RKDh, 1, 1, 204.3
  lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham /Context
RKDh, 1, 1, 209.1
  kācakūpīvilepārtham ete dve mṛttike vare /Context
RKDh, 1, 1, 214.2
  mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī //Context
RKDh, 1, 1, 221.1
  ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham /Context
RKDh, 1, 1, 228.1
  kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt /Context
RKDh, 1, 1, 229.2
  mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //Context
RKDh, 1, 1, 233.2
  vimardya nimbunīreṇa lepayedvā tadarthakṛt //Context
RKDh, 1, 1, 239.2
  iti gandhakajāraṇārthaṃ lepaḥ /Context
RKDh, 1, 2, 7.3
  dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //Context
RKDh, 1, 2, 23.3
  bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /Context
RKDh, 1, 2, 31.2
  baddhasūtakabhasmārthaṃ kapotapuṭam ucyate //Context
RKDh, 1, 2, 43.9
  tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ //Context
RKDh, 1, 2, 46.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Context
RKDh, 1, 2, 47.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /Context
RKDh, 1, 2, 47.2
  pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam //Context
RKDh, 1, 2, 50.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Context
RKDh, 1, 2, 51.2
  ayasaḥ pākārthatvāt sa ca sarvasmāt pradhānatamaḥ //Context
RKDh, 1, 2, 52.1
  pākārtham aśmasāre pañcapalādau trayodaśapalānte /Context
RKDh, 1, 2, 56.8
  vakṣojā vyādhināśārthe kaphajā bastikarmaṇi /Context
RKDh, 1, 2, 56.9
  śirojā dehasiddhyartham ityevaṃ trividhā matā /Context
RKDh, 1, 2, 56.11
  teṣāmeva rasāyanārthe grahaṇamityarthaḥ /Context
RKDh, 1, 2, 56.11
  teṣāmeva rasāyanārthe grahaṇamityarthaḥ /Context
RKDh, 1, 2, 60.9
  auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /Context