References

RArṇ, 12, 47.1
  narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /Context
RArṇ, 12, 280.1
  hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /Context
RArṇ, 15, 184.2
  tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam /Context
RArṇ, 16, 21.1
  viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ /Context
RArṇ, 6, 103.1
  karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /Context
RArṇ, 7, 50.1
  laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam /Context
RArṇ, 7, 51.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RArṇ, 7, 148.2
  stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //Context
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Context
RArṇ, 8, 31.2
  gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /Context
RArṇ, 8, 43.2
  kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ //Context
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Context