Fundstellen

RRS, 10, 9.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Kontext
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Kontext
RRS, 11, 47.0
  mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //Kontext
RRS, 2, 143.1
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /Kontext
RRS, 8, 38.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Kontext
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Kontext