Fundstellen

RCūM, 10, 111.2
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 4, 41.1
  drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /Kontext
RCūM, 5, 30.1
  pātenaiva mahāśuddhirnandinā parikīrtitā /Kontext
RCūM, 5, 103.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext