References

ÅK, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
ÅK, 1, 25, 13.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
ÅK, 1, 25, 13.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
ÅK, 2, 1, 240.2
  lohapāradarañjanaḥ //Context
KaiNigh, 2, 82.1
  keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ /Context
RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Context
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RCūM, 11, 112.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Context
RCūM, 16, 64.2
  śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /Context
RCūM, 16, 86.2
  rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //Context
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
RCūM, 4, 15.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
RCūM, 4, 15.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Context
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context
RMañj, 5, 43.2
  tārastho rañjano nāgo vātapittakaphāpahaḥ //Context
RRÅ, V.kh., 4, 128.1
  siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam /Context
RRS, 10, 88.3
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Context
RRS, 2, 143.3
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RRS, 3, 53.2
  vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //Context
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
RRS, 8, 16.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
RRS, 8, 16.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context