References

ÅK, 1, 26, 133.2
  kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //Context
ÅK, 2, 1, 98.2
  agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet //Context
ÅK, 2, 1, 290.2
  teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //Context
BhPr, 1, 8, 78.2
  niryāsavatpramuñcati tacchilājatu kīrtitam //Context
BhPr, 1, 8, 197.3
  niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /Context
RArṇ, 10, 51.1
  kārpāsapattraniryāse svinnas trikaṭukānvite /Context
RArṇ, 11, 31.1
  kadalīkandaniryāsairmūlakandarasena ca /Context
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Context
RArṇ, 11, 136.1
  rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /Context
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Context
RArṇ, 12, 175.1
  śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /Context
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Context
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Context
RArṇ, 17, 13.1
  śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /Context
RArṇ, 17, 15.2
  tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param //Context
RArṇ, 17, 27.1
  pītagandhakapālāśaniryāsena pralepitam /Context
RArṇ, 17, 109.2
  kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //Context
RArṇ, 6, 17.1
  svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /Context
RArṇ, 7, 19.2
  niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //Context
RArṇ, 7, 30.1
  kaṭukālābuniryāsenāloḍya rasakaṃ pacet /Context
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Context
RArṇ, 7, 71.0
  kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //Context
RArṇ, 7, 92.1
  sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /Context
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Context
RCint, 7, 103.1
  agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /Context
RCūM, 14, 142.1
  bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ /Context
RKDh, 1, 1, 228.2
  jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //Context
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Context
RPSudh, 2, 8.1
  iṅgudīmūlaniryāse marditaḥ pāradastryaham /Context
RPSudh, 2, 29.2
  iṅgudīpatraniryāse mardayeddinasaptakam //Context
RRÅ, R.kh., 7, 24.2
  agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //Context
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Context
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Context
RRÅ, V.kh., 19, 62.1
  babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /Context
RRÅ, V.kh., 19, 94.2
  chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //Context
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Context
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Context
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Context
RRS, 2, 146.1
  kaṭukālābuniryāsa āloḍya rasakaṃ pacet /Context
RRS, 5, 166.2
  ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //Context