References

RArṇ, 10, 47.0
  nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //Context
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Context
RArṇ, 10, 58.1
  rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /Context
RArṇ, 11, 64.0
  caturguṇena vastreṇa pīḍito nirmalaśca saḥ //Context
RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Context
RArṇ, 12, 195.3
  saptarātraprayogeṇa candravannirmalo bhavet //Context
RArṇ, 15, 68.2
  śodhayet tat prayatnena yāvannirmalatāṃ vrajet //Context
RArṇ, 17, 112.1
  āvartyamānaṃ tāre ca yadi tannaiva nirmalam /Context
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Context
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Context
RArṇ, 17, 138.0
  śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //Context
RArṇ, 17, 142.1
  tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet /Context
RArṇ, 17, 154.2
  dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //Context
RArṇ, 4, 54.1
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /Context
RArṇ, 4, 55.2
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //Context
RArṇ, 6, 74.3
  vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ //Context
RArṇ, 7, 131.2
  tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //Context
RArṇ, 7, 145.2
  nirmalāni ca jāyante harabījopamāni ca //Context
RArṇ, 8, 45.2
  kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //Context