Fundstellen

RMañj, 5, 2.1
  taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /Kontext
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Kontext
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Kontext
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Kontext
RMañj, 6, 85.2
  śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam //Kontext
RMañj, 6, 107.2
  dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //Kontext
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Kontext
RMañj, 6, 136.1
  grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /Kontext
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Kontext
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Kontext
RMañj, 6, 257.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Kontext
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Kontext
RMañj, 6, 345.1
  takraudanaṃ pradātavyamicchābhedī yathecchayā /Kontext