References

RMañj, 5, 2.1
  taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /Context
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Context
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Context
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Context
RMañj, 6, 85.2
  śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam //Context
RMañj, 6, 107.2
  dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //Context
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Context
RMañj, 6, 136.1
  grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /Context
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Context
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Context
RMañj, 6, 257.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Context
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Context
RMañj, 6, 345.1
  takraudanaṃ pradātavyamicchābhedī yathecchayā /Context