Fundstellen

RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Kontext
RCūM, 11, 28.1
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /Kontext
RCūM, 14, 45.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //Kontext
RCūM, 14, 52.1
  liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /Kontext
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Kontext
RCūM, 14, 66.1
  barbūratvagrasaḥ peyo vireke takrasaṃyutam /Kontext
RCūM, 14, 135.1
  amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /Kontext
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Kontext
RCūM, 14, 144.3
  paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate //Kontext
RCūM, 14, 206.1
  takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /Kontext
RCūM, 15, 46.1
  sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /Kontext