References

ÅK, 2, 1, 101.1
  gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /Context
ÅK, 2, 1, 105.2
  taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //Context
BhPr, 2, 3, 3.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 45.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 55.2
  niṣiñcet taptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 90.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 110.2
  takreṇa vājamūtreṇa mriyate svarṇamākṣikam //Context
BhPr, 2, 3, 120.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
RArṇ, 17, 58.1
  tathā takre niśāyukte taptataptaṃ ca dāpayet /Context
RArṇ, 7, 6.1
  tailāranālatakreṣu gomūtre kadalīrase /Context
RArṇ, 7, 117.2
  piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /Context
RCint, 3, 213.1
  kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /Context
RCint, 6, 3.2
  niṣiñcettaptatailāni taile takre gavāṃ jale //Context
RCint, 8, 214.1
  vāritakrasurāsīdhusevanāt kāmarūpadhṛk /Context
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Context
RCūM, 11, 28.1
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /Context
RCūM, 14, 45.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //Context
RCūM, 14, 52.1
  liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /Context
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Context
RCūM, 14, 66.1
  barbūratvagrasaḥ peyo vireke takrasaṃyutam /Context
RCūM, 14, 135.1
  amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /Context
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Context
RCūM, 14, 144.3
  paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate //Context
RCūM, 14, 206.1
  takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /Context
RCūM, 15, 46.1
  sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /Context
RHT, 18, 72.1
  chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /Context
RMañj, 5, 2.1
  taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /Context
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Context
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Context
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Context
RMañj, 6, 85.2
  śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam //Context
RMañj, 6, 107.2
  dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //Context
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Context
RMañj, 6, 136.1
  grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /Context
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Context
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Context
RMañj, 6, 257.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Context
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Context
RMañj, 6, 345.1
  takraudanaṃ pradātavyamicchābhedī yathecchayā /Context
RPSudh, 4, 80.3
  takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //Context
RPSudh, 5, 13.2
  paścātkulatthaje kvāthe takre mūtre'tha vahninā //Context
RPSudh, 5, 82.1
  mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /Context
RPSudh, 5, 123.1
  kāṃjike vātha takre vā nṛmūtre meṣamūtrake /Context
RPSudh, 6, 45.2
  bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //Context
RRÅ, R.kh., 8, 3.1
  taile takre gavāṃ mūtre hyāranāle kulatthake /Context
RRÅ, R.kh., 8, 48.2
  khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //Context
RRÅ, V.kh., 3, 104.1
  taile takre gavāṃ mūtre kāñjike ravidugdhake /Context
RRÅ, V.kh., 5, 50.2
  niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /Context
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Context
RRÅ, V.kh., 8, 27.2
  takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //Context
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Context
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Context
RRS, 3, 39.2
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //Context
RRS, 5, 29.1
  taile takre gavāṃ mūtre hyāranāle kulatthaje /Context
RRS, 5, 49.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /Context
RRS, 5, 157.1
  amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ /Context
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Context
RRS, 5, 169.2
  paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate //Context
ŚdhSaṃh, 2, 11, 2.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
ŚdhSaṃh, 2, 11, 57.1
  takreṇa vājamūtreṇa mriyate svarṇamākṣikam /Context
ŚdhSaṃh, 2, 12, 120.1
  dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /Context
ŚdhSaṃh, 2, 12, 171.2
  nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //Context
ŚdhSaṃh, 2, 12, 201.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Context
ŚdhSaṃh, 2, 12, 201.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Context