Fundstellen

RArṇ, 1, 30.2
  khaṇḍajñānena deveśi rañjitaṃ sacarācaram //Kontext
RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Kontext
RArṇ, 11, 93.3
  hemni jīrṇe tato'rdhena mṛtalohena rañjayet //Kontext
RArṇ, 11, 176.3
  evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //Kontext
RArṇ, 11, 187.1
  pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /Kontext
RArṇ, 11, 209.2
  vedhayeddehalohāni rañjito rasabhairavaḥ //Kontext
RArṇ, 12, 37.2
  dinānte bandhamāyāti sarvalohāni rañjayet //Kontext
RArṇ, 12, 51.1
  tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /Kontext
RArṇ, 14, 49.2
  rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //Kontext
RArṇ, 14, 64.1
  taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā /Kontext
RArṇ, 14, 64.2
  rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //Kontext
RArṇ, 14, 74.1
  tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 74.2
  rañjayet tat prayatnena yāvat kuṅkumasaṃnibham //Kontext
RArṇ, 14, 77.1
  rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 85.1
  taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /Kontext
RArṇ, 14, 136.2
  taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā //Kontext
RArṇ, 14, 137.1
  punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /Kontext
RArṇ, 14, 137.2
  punastaṃ rañjayet paścāt nāgābhrākakapālinā //Kontext
RArṇ, 14, 142.2
  catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //Kontext
RArṇ, 14, 145.2
  candrārkaṃ rañjayettena śatāṃśena tu vedhayet //Kontext
RArṇ, 15, 69.1
  tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /Kontext
RArṇ, 15, 69.2
  śataśo rañjayet paścāt śuddhābhrakakapālinā //Kontext
RArṇ, 15, 145.2
  vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //Kontext
RArṇ, 16, 33.1
  taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 33.2
  rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //Kontext
RArṇ, 16, 34.1
  eṣa kāpāliko yogaḥ sarvalohāni rañjayet /Kontext
RArṇ, 16, 34.2
  rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet //Kontext
RArṇ, 16, 34.2
  rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet //Kontext
RArṇ, 16, 42.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Kontext
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Kontext
RArṇ, 16, 45.1
  vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /Kontext
RArṇ, 16, 45.2
  rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //Kontext
RArṇ, 16, 46.1
  vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 46.2
  rañjayet saha hemnā tu bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 47.2
  ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //Kontext
RArṇ, 16, 48.2
  rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //Kontext
RArṇ, 16, 49.1
  rañjayet trīṇi vārāṇi jāyate hema śobhanam /Kontext
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 51.1
  ravināgakapālī tu śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 51.2
  rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /Kontext
RArṇ, 16, 51.3
  tenaiva rañjayeddhema saptavārāṇi pārvati //Kontext
RArṇ, 16, 56.3
  andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //Kontext
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Kontext
RArṇ, 16, 63.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Kontext
RArṇ, 17, 2.3
  tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //Kontext
RArṇ, 17, 31.1
  śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /Kontext
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Kontext
RArṇ, 17, 43.2
  evaṃ vāratrayeṇaiva rañjayettāramuttamam //Kontext
RArṇ, 17, 71.1
  prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /Kontext
RArṇ, 17, 71.2
  rañjayet trīṇi vārāṇi jāyate hema śobhanam //Kontext
RArṇ, 17, 72.2
  tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /Kontext
RArṇ, 17, 77.0
  mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //Kontext
RArṇ, 17, 84.2
  secanācchatavāreṇa nāgaṃ rañjayati priye //Kontext
RArṇ, 17, 86.2
  nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet //Kontext
RArṇ, 17, 88.1
  prativāpaniṣiktaśca krameṇānena rañjitaḥ /Kontext
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Kontext
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Kontext
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Kontext
RArṇ, 8, 41.0
  bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //Kontext
RArṇ, 8, 42.1
  ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /Kontext
RArṇ, 8, 49.2
  gairikeṇa ca mukhyena rasakena ca rañjayet //Kontext
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Kontext
RArṇ, 8, 74.2
  sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //Kontext
RArṇ, 8, 81.2
  tailaṃ vipācayeddevi tena bījāni rañjayet //Kontext
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Kontext