References

RRÅ, R.kh., 2, 25.2
  na krameddehalohābhyāṃ rogahartā bhaveddhruvam //Context
RRÅ, R.kh., 2, 27.2
  ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //Context
RRÅ, R.kh., 3, 23.2
  tato dhmāte bhavedbhasma cāndhamūṣe kṣayaṃ dhruvam //Context
RRÅ, R.kh., 6, 35.2
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam //Context
RRÅ, R.kh., 7, 18.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Context
RRÅ, R.kh., 8, 5.1
  patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam /Context
RRÅ, R.kh., 8, 12.2
  dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //Context
RRÅ, R.kh., 8, 16.1
  evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /Context
RRÅ, R.kh., 8, 34.1
  tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /Context
RRÅ, R.kh., 8, 39.1
  caturdaśapuṭenaivaṃ nirutthaṃ mriyate dhruvam /Context
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Context
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Context
RRÅ, V.kh., 12, 36.2
  tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //Context
RRÅ, V.kh., 12, 72.2
  saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam //Context
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Context
RRÅ, V.kh., 14, 5.0
  sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //Context
RRÅ, V.kh., 16, 51.1
  saptadhā tatprayatnena tadraso mriyate dhruvam /Context
RRÅ, V.kh., 20, 69.2
  sahasrāṃśena taddivyaṃ suvarṇaṃ jāyate dhruvam //Context
RRÅ, V.kh., 3, 32.1
  secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /Context
RRÅ, V.kh., 4, 35.2
  tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //Context
RRÅ, V.kh., 4, 46.2
  dinaikaṃ pācanāyantre pācayenmriyate dhruvam //Context
RRÅ, V.kh., 6, 91.2
  dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //Context
RRÅ, V.kh., 7, 68.1
  evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /Context
RRÅ, V.kh., 8, 74.1
  evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam /Context