References

RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Context
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Context
RRS, 2, 149.1
  naramūtre sthito māsaṃ rasako rañjayeddhruvam /Context
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Context
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Context
RRS, 3, 85.1
  anāvṛtapradeśe ca saptayāmāvadhi dhruvam /Context
RRS, 4, 45.2
  kharabhūnāgasattvena viṃśenāvartate dhruvam /Context
RRS, 5, 16.2
  patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //Context
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Context
RRS, 5, 39.2
  caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam //Context
RRS, 5, 62.1
  doṣatrayasamudbhūtānāmayāñjayati dhruvam /Context
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Context