Fundstellen

RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Kontext
RArṇ, 11, 56.2
  kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //Kontext
RArṇ, 11, 189.2
  athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /Kontext
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Kontext
RArṇ, 15, 178.1
  abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /Kontext
RArṇ, 4, 48.2
  lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //Kontext
RArṇ, 8, 31.2
  gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /Kontext