Fundstellen

RRS, 10, 29.1
  tale yā kūrparākārā kramādupari vistṛtā /Kontext
RRS, 10, 30.3
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext
RRS, 10, 44.1
  bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /Kontext
RRS, 10, 52.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /Kontext
RRS, 10, 52.2
  vanotpalasahasrārdhaṃ krauñcikopari vinyaset /Kontext
RRS, 11, 117.2
  cullyopari pacec cāhni bhasma syāllavaṇopamam //Kontext
RRS, 11, 133.1
  aratau śītatoyena mastakopari secanam /Kontext
RRS, 2, 151.2
  mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //Kontext
RRS, 2, 158.1
  mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /Kontext
RRS, 8, 30.1
  tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /Kontext
RRS, 9, 7.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /Kontext
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Kontext
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RRS, 9, 45.1
  pūrvapātropari nyasya svalpapātre parikṣipet /Kontext
RRS, 9, 56.1
  sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /Kontext
RRS, 9, 57.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /Kontext
RRS, 9, 68.2
  tanūni svarṇapattrāṇi tāsāmupari vinyaset //Kontext
RRS, 9, 76.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /Kontext
RRS, 9, 84.1
  mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /Kontext