References

RPSudh, 1, 45.2
  karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //Context
RPSudh, 1, 133.2
  śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //Context
RPSudh, 1, 147.2
  vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //Context
RPSudh, 1, 151.2
  tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //Context
RPSudh, 1, 157.2
  śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //Context
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Context
RPSudh, 10, 1.2
  tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ //Context
RPSudh, 10, 50.3
  tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ //Context
RPSudh, 2, 35.2
  rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //Context
RPSudh, 3, 1.1
  atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /Context
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Context
RPSudh, 4, 1.2
  anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //Context
RPSudh, 4, 58.2
  saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ //Context
RPSudh, 4, 118.2
  anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //Context
RPSudh, 6, 59.2
  gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //Context
RPSudh, 7, 21.2
  teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //Context