Fundstellen

ÅK, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Kontext
ÅK, 2, 1, 45.1
  saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /Kontext
RCint, 8, 129.1
  sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /Kontext
RCūM, 10, 120.2
  tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //Kontext
RCūM, 11, 17.2
  dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ //Kontext
RCūM, 4, 109.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Kontext
RKDh, 1, 1, 268.1
  saṃdaṃśena samīkṛtya sandhirodhaṃ prayatnataḥ /Kontext
RKDh, 1, 1, 269.1
  śanaiḥ śanaiḥ kokilakān saṃdaṃśenāpasārayet /Kontext
RPSudh, 6, 49.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //Kontext
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Kontext
RRS, 3, 30.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /Kontext
RRS, 8, 93.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /Kontext