Fundstellen

RCūM, 10, 121.1
  śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /Kontext
RCūM, 5, 24.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 90.2
  nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //Kontext
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Kontext
RCūM, 5, 94.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RCūM, 5, 118.1
  vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /Kontext
RCūM, 5, 135.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RCūM, 5, 141.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //Kontext