Fundstellen

ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Kontext
ÅK, 1, 26, 24.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
ÅK, 1, 26, 86.1
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /Kontext
ÅK, 1, 26, 87.1
  nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
ÅK, 1, 26, 88.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Kontext
ÅK, 1, 26, 96.2
  nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //Kontext
ÅK, 1, 26, 109.2
  mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet //Kontext
ÅK, 1, 26, 115.1
  nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /Kontext
ÅK, 1, 26, 115.2
  mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //Kontext
ÅK, 1, 26, 132.2
  tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //Kontext
ÅK, 1, 26, 132.2
  tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //Kontext
ÅK, 1, 26, 133.1
  chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /Kontext
ÅK, 1, 26, 133.1
  chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /Kontext
ÅK, 1, 26, 141.2
  vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //Kontext
ÅK, 1, 26, 143.1
  sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /Kontext
ÅK, 1, 26, 143.2
  ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //Kontext
ÅK, 1, 26, 169.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Kontext
ÅK, 1, 26, 215.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //Kontext