Fundstellen

ÅK, 1, 26, 17.2
  aṣṭāṅgulamitā samyak vartulā cipiṭā tale //Kontext
ÅK, 1, 26, 22.2
  sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām //Kontext
ÅK, 1, 26, 36.2
  tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //Kontext
ÅK, 1, 26, 61.1
  cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Kontext
ÅK, 1, 26, 101.1
  svedayettattalagataṃ ḍolāyantramiti smṛtam /Kontext
ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Kontext
ÅK, 1, 26, 139.1
  kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /Kontext
ÅK, 1, 26, 175.1
  tale yā kūrparākārā kramādupari vistṛtā /Kontext
ÅK, 1, 26, 229.1
  puṭaṃ bhūmitale yattadvitastidvitayocchrayam /Kontext
ÅK, 1, 26, 229.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
ÅK, 2, 1, 283.1
  sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale /Kontext