Fundstellen

ÅK, 2, 1, 40.1
  yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /Kontext
ÅK, 2, 1, 43.2
  yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //Kontext
BhPr, 1, 8, 164.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
RArṇ, 16, 40.1
  yadvā vimalavaikrāntavaṅganāgāni rītikā /Kontext
RājNigh, 13, 115.1
  yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /Kontext
RājNigh, 13, 142.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Kontext
RCint, 8, 100.2
  bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //Kontext
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Kontext
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Kontext
RCūM, 14, 65.2
  yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //Kontext
RCūM, 14, 98.2
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //Kontext
RCūM, 14, 100.2
  dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //Kontext
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Kontext
RCūM, 5, 88.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Kontext
RCūM, 5, 155.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /Kontext
RHT, 7, 1.2
  yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //Kontext
RKDh, 1, 1, 128.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Kontext
RKDh, 1, 2, 19.1
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /Kontext
RRÅ, V.kh., 16, 52.2
  cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 5, 106.1
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /Kontext
RRS, 5, 108.1
  dhātrīphalarasair yadvā triphalākvathitodakaiḥ /Kontext
RRS, 5, 119.1
  yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /Kontext
RRS, 5, 129.1
  yatpātrādhyuṣite toye tailabindurna sarpati /Kontext
RRS, 9, 76.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /Kontext