References

RCūM, 10, 54.2
  vinā śambhoḥ prasādena na sidhyanti kathañcana //Context
RCūM, 12, 23.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Context
RCūM, 12, 56.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Context
RCūM, 13, 51.3
  bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam //Context
RCūM, 14, 25.1
  vinā bilvaphalaṃ cātra sarvamanyat praśasyate /Context
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Context
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Context
RCūM, 14, 177.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Context
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Context
RCūM, 15, 65.2
  vinā bhāgyena tapasā prasādeneśvarasya ca //Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 16, 4.1
  ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /Context
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Context
RCūM, 4, 5.2
  viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //Context
RCūM, 5, 27.2
  pātanaiśca vinā sūto na tarāṃ doṣamujhati //Context